Original

एवमुक्तस्तु भगवान्विश्वामित्रेण धीमता ।न दास्यामीति शबलां प्राह राजन्कथंचन ॥ २१ ॥

Segmented

एवम् उक्तस् तु भगवान् विश्वामित्रेण धीमता न दास्यामि इति शबलाम् प्राह राजन् कथंचन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
इति इति pos=i
शबलाम् शबला pos=n,g=f,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i