Original

नानावर्णविभक्तानां वयःस्थानां तथैव च ।ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ २० ॥

Segmented

नाना वर्ण-विभक्तानाम् वयः-स्थानाम् तथा एव च ददाम्य् एकाम् गवाम् कोटिम् शबला दीयताम् मम

Analysis

Word Lemma Parse
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
विभक्तानाम् विभज् pos=va,g=m,c=6,n=p,f=part
वयः वयस् pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
ददाम्य् दा pos=v,p=1,n=s,l=lat
एकाम् एक pos=n,g=f,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
कोटिम् कोटि pos=n,g=f,c=2,n=s
शबला शबला pos=n,g=f,c=1,n=p
दीयताम् दा pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s