Original

इक्षून्मधूंस्तथा लाजान्मैरेयांश्च वरासवान् ।पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ॥ २ ॥

Segmented

इक्षून् मधूंस् तथा लाजान् मैरेयांः च वर-आसवान् पानानि च महार्हाणि भक्ष्यांः च उच्चावचान् तथा

Analysis

Word Lemma Parse
इक्षून् इक्षु pos=n,g=m,c=2,n=p
मधूंस् मधु pos=a,g=m,c=2,n=p
तथा तथा pos=i
लाजान् लाज pos=n,g=m,c=2,n=p
मैरेयांः मैरेय pos=n,g=m,c=2,n=p
pos=i
वर वर pos=a,comp=y
आसवान् आसव pos=n,g=m,c=2,n=p
पानानि पान pos=n,g=n,c=2,n=p
pos=i
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
भक्ष्यांः भक्ष्य pos=n,g=m,c=2,n=p
pos=i
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
तथा तथा pos=i