Original

हयानां देशजातानां कुलजानां महौजसाम् ।सहस्रमेकं दश च ददामि तव सुव्रत ॥ १९ ॥

Segmented

हयानाम् देश-जातानाम् कुल-जानाम् महा-ओजस् सहस्रम् एकम् दश च ददामि तव सुव्रत

Analysis

Word Lemma Parse
हयानाम् हय pos=n,g=m,c=6,n=p
देश देश pos=n,comp=y
जातानाम् जन् pos=va,g=m,c=6,n=p,f=part
कुल कुल pos=n,comp=y
जानाम् pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
दश दशन् pos=n,g=n,c=2,n=s
pos=i
ददामि दा pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
सुव्रत सुव्रत pos=a,g=m,c=8,n=s