Original

हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् ।ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ १८ ॥

Segmented

हैरण्यानाम् रथानाम् च श्वेत-अश्वानाम् चतुः-युज् ददामि ते शतान्य् अष्टौ किङ्किणीक-विभूषितान्

Analysis

Word Lemma Parse
हैरण्यानाम् हैरण्य pos=a,g=m,c=6,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
श्वेत श्वेत pos=a,comp=y
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
चतुः चतुर् pos=n,comp=y
युज् युज् pos=n,g=m,c=6,n=p
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
शतान्य् शत pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
किङ्किणीक किङ्किणीक pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part