Original

हैरण्यकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् ।ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ॥ १७ ॥

Segmented

हैरण्य-कक्ष्या-ग्रैवेयान् सुवर्ण-अङ्कुश-भूषितान् ददामि कुञ्जराणाम् ते सहस्राणि चतुर्दश

Analysis

Word Lemma Parse
हैरण्य हैरण्य pos=a,comp=y
कक्ष्या कक्ष्या pos=n,comp=y
ग्रैवेयान् ग्रैवेय pos=n,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
ददामि दा pos=v,p=1,n=s,l=lat
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=4,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s