Original

वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः ।संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ १६ ॥

Segmented

वसिष्ठेन एवम् उक्तस् तु विश्वामित्रो ऽब्रवीत् ततः संरब्धतरम् अत्यर्थम् वाक्यम् वाक्य-विशारदः

Analysis

Word Lemma Parse
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
संरब्धतरम् संरब्धतर pos=a,g=n,c=1,n=s
अत्यर्थम् अत्यर्थ pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s