Original

सर्व स्वमेतत्सत्येन मम तुष्टिकरी सदा ।कारणैर्बहुभी राजन्न दास्ये शबलां तव ॥ १५ ॥

Segmented

एतत् सत्येन मम तुष्टि-करी सदा कारणैः बहुभी राजन् न दास्ये शबलाम् तव

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
तुष्टि तुष्टि pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
सदा सदा pos=i
कारणैः कारण pos=n,g=n,c=3,n=p
बहुभी बहु pos=a,g=n,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
दास्ये दा pos=v,p=1,n=s,l=lrt
शबलाम् शबला pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s