Original

स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ।आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ॥ १४ ॥

Segmented

स्वाहाकार-वषट्कारौ विद्याः च विविधास् तथा आयत्तम् अत्र राजर्षे सर्वम् एतन् न संशयः

Analysis

Word Lemma Parse
स्वाहाकार स्वाहाकार pos=n,comp=y
वषट्कारौ वषट्कार pos=n,g=m,c=1,n=d
विद्याः विद्या pos=n,g=f,c=1,n=p
pos=i
विविधास् विविध pos=a,g=f,c=1,n=p
तथा तथा pos=i
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
अत्र अत्र pos=i
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s