Original

अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ।आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥ १३ ॥

Segmented

अस्याम् हव्यम् च कव्यम् च प्राण-यात्रा तथा एव च आयत्तम् अग्निहोत्रम् च बलिः होमस् तथा एव च

Analysis

Word Lemma Parse
अस्याम् इदम् pos=n,g=f,c=7,n=s
हव्यम् हव्य pos=n,g=n,c=1,n=s
pos=i
कव्यम् कव्य pos=n,g=n,c=1,n=s
pos=i
प्राण प्राण pos=n,comp=y
यात्रा यात्रा pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=1,n=s
pos=i
बलिः बलि pos=n,g=m,c=1,n=s
होमस् होम pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i