Original

न परित्यागमर्हेयं मत्सकाशादरिंदम ।शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ १२ ॥

Segmented

न परित्यागम् अर्हेयम् मद्-सकाशात् अरिंदम शाश्वती शबला मह्यम् कीर्तिः आत्मवतो यथा

Analysis

Word Lemma Parse
pos=i
परित्यागम् परित्याग pos=n,g=m,c=2,n=s
अर्हेयम् अर्ह् pos=v,p=1,n=s,l=vidhilin
मद् मद् pos=n,comp=y
सकाशात् सकाश pos=n,g=m,c=5,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
शबला शबला pos=n,g=f,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
आत्मवतो आत्मवत् pos=a,g=m,c=6,n=s
यथा यथा pos=i