Original

नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ।राजन्दास्यामि शबलां राशिभी रजतस्य वा ॥ ११ ॥

Segmented

न अहम् शत-सहस्रेण न अपि कोटि-शतैः गवाम् राजन् दास्यामि शबलाम् राशिभी रजतस्य वा

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
कोटि कोटि pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
गवाम् गो pos=n,g=,c=6,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
शबलाम् शबला pos=n,g=f,c=2,n=s
राशिभी राशि pos=n,g=m,c=3,n=p
रजतस्य रजत pos=n,g=n,c=6,n=s
वा वा pos=i