Original

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।विदधे कामधुक्कामान्यस्य यस्य यथेप्सितम् ॥ १ ॥

Segmented

एवम् उक्ता वसिष्ठेन शबला शत्रु-सूदन विदधे कामधुक् कामान् यस्य यस्य यथा ईप्सितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
शबला शबला pos=n,g=f,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
कामधुक् कामदुह् pos=n,g=,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
यस्य यद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यथा यथा pos=i
ईप्सितम् ईप्सित pos=n,g=n,c=1,n=s