Original

कच्चिद्बले च कोशे च मित्रेषु च परंतप ।कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ ॥ ९ ॥

Segmented

कच्चिद् बले च कोशे च मित्रेषु च परंतप कुशलम् ते नर-व्याघ्र पुत्र-पौत्रे तथा अनघ

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
बले बल pos=n,g=n,c=7,n=s
pos=i
कोशे कोश pos=n,g=m,c=7,n=s
pos=i
मित्रेषु मित्र pos=n,g=m,c=7,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
कुशलम् कुशल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रे पौत्र pos=n,g=m,c=7,n=s
तथा तथा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s