Original

कच्चित्ते सुभृता भृत्याः कच्चित्तिष्ठन्ति शासने ।कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ॥ ८ ॥

Segmented

कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने कच्चित् ते विजिताः सर्वे रिपवो रिपु-सूदन

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुभृता सुभृत pos=a,g=m,c=1,n=p
भृत्याः भृत्य pos=n,g=m,c=1,n=p
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
शासने शासन pos=n,g=n,c=7,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
विजिताः विजि pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
रिपवो रिपु pos=n,g=m,c=1,n=p
रिपु रिपु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s