Original

कच्चित्ते कुशलं राजन्कच्चिद्धर्मेण रञ्जयन् ।प्रजाः पालयसे राजन्राजवृत्तेन धार्मिक ॥ ७ ॥

Segmented

कच्चित् ते कुशलम् राजन् कच्चिद् धर्मेण रञ्जयन् प्रजाः पालयसे राजन् राज-वृत्तेन धार्मिक

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
कुशलम् कुशल pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
रञ्जयन् रञ्जय् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पालयसे पालय् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
धार्मिक धार्मिक pos=a,g=m,c=8,n=s