Original

सुखोपविष्टं राजानं विश्वामित्रं महातपाः ।पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥ ६ ॥

Segmented

सुख-उपविष्टम् राजानम् विश्वामित्रम् महा-तपाः पप्रच्छ जपताम् श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s