Original

विश्वामित्रो महातेजा वनस्पतिगणे तथा ।सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् ॥ ५ ॥

Segmented

विश्वामित्रो महा-तेजाः वनस्पति-गणे तथा सर्वत्र कुशलम् च आह वसिष्ठो राज-सत्तमम्

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वनस्पति वनस्पति pos=n,comp=y
गणे गण pos=n,g=m,c=7,n=s
तथा तथा pos=i
सर्वत्र सर्वत्र pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
आह अह् pos=v,p=3,n=s,l=lit
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s