Original

प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः ।तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥ ४ ॥

Segmented

प्रतिगृह्य च ताम् पूजाम् वसिष्ठाद् राज-सत्तमः तपः-अग्निहोत्र-शिष्येषु कुशलम् पर्यपृच्छत

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
वसिष्ठाद् वसिष्ठ pos=n,g=m,c=5,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
अग्निहोत्र अग्निहोत्र pos=n,comp=y
शिष्येषु शिष्य pos=n,g=m,c=7,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan