Original

उपविष्टाय च तदा विश्वामित्राय धीमते ।यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ ३ ॥

Segmented

उपविष्टाय च तदा विश्वामित्राय धीमते यथान्यायम् मुनि-वरः फल-मूलम् उपाहरत्

Analysis

Word Lemma Parse
उपविष्टाय उपविश् pos=va,g=m,c=4,n=s,f=part
pos=i
तदा तदा pos=i
विश्वामित्राय विश्वामित्र pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
यथान्यायम् यथान्यायम् pos=i
मुनि मुनि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
फल फल pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan