Original

रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् ।अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥ २३ ॥

Segmented

रसेन अन्नेन पानेन लेहय्-चूः संयुतम् अन्नानाम् निचयम् सर्वम् सृजस्व शबले त्वर

Analysis

Word Lemma Parse
रसेन रस pos=n,g=m,c=3,n=s
अन्नेन अन्न pos=n,g=n,c=3,n=s
पानेन पान pos=n,g=n,c=3,n=s
लेहय् लेहय् pos=va,comp=y,f=krtya
चूः चूष् pos=va,g=n,c=3,n=s,f=krtya
संयुतम् संयुत pos=a,g=n,c=2,n=s
अन्नानाम् अन्न pos=n,g=n,c=6,n=p
निचयम् निचय pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
सृजस्व सृज् pos=v,p=2,n=s,l=lot
शबले शबला pos=n,g=f,c=8,n=s
त्वर त्वर् pos=v,p=2,n=s,l=lot