Original

यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् ।तत्सर्वं कामधुग्दिव्ये अभिवर्षकृते मम ॥ २२ ॥

Segmented

यस्य यस्य यथाकामम् षः-रसेषु अभिपूजितम् तत् सर्वम् कामधुग् दिव्ये अभिवर्ष-कृते मम

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
षः षष् pos=n,comp=y
रसेषु रस pos=n,g=m,c=7,n=p
अभिपूजितम् अभिपूजय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कामधुग् कामदुह् pos=n,g=,c=1,n=s
दिव्ये दिव्य pos=a,g=f,c=8,n=s
अभिवर्ष अभिवर्ष pos=n,comp=y
कृते कृ pos=va,g=f,c=8,n=s,f=part
मम मद् pos=n,g=,c=6,n=s