Original

एह्येहि शबले क्षिप्रं शृणु चापि वचो मम ।सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् ।भोजनेन महार्हेण सत्कारं संविधत्स्व मे ॥ २१ ॥

Segmented

एह्य् एहि शबले क्षिप्रम् शृणु च अपि वचो मम सबलस्य अस्य राजर्षेः कर्तुम् व्यवसितो ऽस्म्य् अहम् भोजनेन महार्हेण सत्कारम् संविधत्स्व मे

Analysis

Word Lemma Parse
एह्य् pos=v,p=2,n=s,l=lot
एहि pos=v,p=2,n=s,l=lot
शबले शबला pos=n,g=f,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
सबलस्य सबल pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
कर्तुम् कृ pos=vi
व्यवसितो व्यवसा pos=va,g=m,c=1,n=s,f=part
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
भोजनेन भोजन pos=n,g=n,c=3,n=s
महार्हेण महार्ह pos=a,g=n,c=3,n=s
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
संविधत्स्व संविधा pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s