Original

एवमुक्तो महातेजा वसिष्ठो जपतां वरः ।आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः ॥ २० ॥

Segmented

एवम् उक्तो महा-तेजाः वसिष्ठो जपताम् वरः आजुहाव ततः प्रीतः कल्माषीम् धुत-कल्मषः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो उक्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
आजुहाव आहु pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
कल्माषीम् कल्माष pos=a,g=f,c=2,n=s
धुत धू pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s