Original

स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना ।आसनं चास्य भगवान्वसिष्ठो व्यादिदेश ह ॥ २ ॥

Segmented

स्वागतम् तव च इति उक्तो वसिष्ठेन महात्मना आसनम् च अस्य भगवान् वसिष्ठो व्यादिदेश ह

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
इति इति pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
pos=i