Original

बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।यथा प्रियं भगवतस्तथास्तु मुनिसत्तम ॥ १९ ॥

Segmented

बाढम् इत्य् एव गाधेयो वसिष्ठम् प्रत्युवाच ह यथा प्रियम् भगवतस् तथा अस्तु मुनि-सत्तम

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
गाधेयो गाधेय pos=n,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
यथा यथा pos=i
प्रियम् प्रिय pos=n,g=n,c=1,n=s
भगवतस् भगवत् pos=a,g=m,c=6,n=s
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
मुनि मुनि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s