Original

फलमूलेन भगवन्विद्यते यत्तवाश्रमे ।पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥ १६ ॥

Segmented

फल-मूलेन भगवन् विद्यते यत् ते आश्रमे पाद्येन आचमनीयेन भगवत्-दर्शनेन च

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूलेन मूल pos=n,g=n,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
पाद्येन पाद्य pos=n,g=n,c=3,n=s
आचमनीयेन आचमनीय pos=n,g=n,c=3,n=s
भगवत् भगवत् pos=a,comp=y
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
pos=i