Original

एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः ।कृतमित्यब्रवीद्राजा पूजावाक्येन मे त्वया ॥ १५ ॥

Segmented

एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः कृतम् इत्य् अब्रवीद् राजा पूजा-वाक्येन मे त्वया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इत्य् इति pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
पूजा पूजा pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s