Original

सत्क्रियां तु भवानेतां प्रतीच्छतु मयोद्यताम् ।राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥ १४ ॥

Segmented

सत्क्रियाम् तु भवान् एताम् प्रतीच्छतु मया उद्यताम् राजंस् त्वम् अतिथि-श्रेष्ठः पूजनीयः प्रयत्नतः

Analysis

Word Lemma Parse
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
तु तु pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
प्रतीच्छतु प्रतीष् pos=v,p=3,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
उद्यताम् उद्यम् pos=va,g=f,c=2,n=s,f=part
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अतिथि अतिथि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पूजनीयः पूजय् pos=va,g=m,c=1,n=s,f=krtya
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s