Original

आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल ।तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे ॥ १३ ॥

Segmented

आतिथ्यम् कर्तुम् इच्छामि बलस्य अस्य महा-बल तव च एव अप्रमेयस्य यथार्हम् सम्प्रतीच्छ मे

Analysis

Word Lemma Parse
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
बलस्य बल pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
सम्प्रतीच्छ सम्प्रतीष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s