Original

ततो वसिष्ठो भगवान्कथान्ते रघुनन्दन ।विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥ १२ ॥

Segmented

ततो वसिष्ठो भगवान् कथा-अन्ते रघुनन्दन विश्वामित्रम् इदम् वाक्यम् उवाच प्रहसन्न् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i