Original

कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः ।मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ ११ ॥

Segmented

कृत्वा उभौ सुचिरम् कालम् धर्मिष्ठौ ताः कथाः शुभाः मुदा परमया युक्तौ प्रीयेताम् तौ परस्परम्

Analysis

Word Lemma Parse
कृत्वा कृत्वा pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
सुचिरम् सुचिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
धर्मिष्ठौ धर्मिष्ठ pos=a,g=m,c=1,n=d
ताः तद् pos=n,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p
मुदा मुदा pos=n,g=f,c=1,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तौ युक्त pos=a,g=m,c=1,n=d
प्रीयेताम् प्री pos=v,p=3,n=d,l=lot
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s