Original

सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् ।विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः ॥ १० ॥

Segmented

सर्वत्र कुशलम् राजा वसिष्ठम् प्रत्युदाहरत् विश्वामित्रो महा-तेजाः वसिष्ठम् विनय अन्वितः

Analysis

Word Lemma Parse
सर्वत्र सर्वत्र pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
प्रत्युदाहरत् प्रत्युदाहृ pos=v,p=3,n=s,l=lan
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
विनय विनी pos=v,p=2,n=s,l=lot
अन्वितः अन्वित pos=a,g=m,c=1,n=s