Original

स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥ १ ॥

Segmented

स दृष्ट्वा परम-प्रीतः विश्वामित्रो महा-बलः प्रणतो विनयाद् वीरो वसिष्ठम् जपताम् वरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
विनयाद् विनय pos=n,g=m,c=5,n=s
वीरो वीर pos=n,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s