Original

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज ।इहागतेन रामेण प्रयतेनाभिवादितः ॥ ९ ॥

Segmented

अपि शान्तेन मनसा गुरुः मे कुशिक-आत्मज इह आगतेन रामेण प्रयतेन अभिवादितः

Analysis

Word Lemma Parse
अपि अपि pos=i
शान्तेन शम् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कुशिक कुशिक pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
इह इह pos=i
आगतेन आगम् pos=va,g=m,c=3,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
प्रयतेन प्रयम् pos=va,g=m,c=3,n=s,f=part
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part