Original

अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।इहागतो महातेजाः पूजां प्राप्य महात्मनः ॥ ८ ॥

Segmented

अपि मे गुरुणा रामः पूजितः कुशिक-आत्मज इह आगतः महा-तेजाः पूजाम् प्राप्य महात्मनः

Analysis

Word Lemma Parse
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
कुशिक कुशिक pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
महात्मनः महात्मन् pos=a,g=m,c=6,n=s