Original

अपि कौशिक भद्रं ते गुरुणा मम संगता ।माता मम मुनिश्रेष्ठ रामसंदर्शनादितः ॥ ७ ॥

Segmented

अपि कौशिक भद्रम् ते गुरुणा मम संगता माता मम मुनि-श्रेष्ठ राम-संदर्शनात् इतः

Analysis

Word Lemma Parse
अपि अपि pos=i
कौशिक कौशिक pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
संगता संगम् pos=va,g=f,c=1,n=s,f=part
माता मातृ pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
राम राम pos=n,comp=y
संदर्शनात् संदर्शन pos=n,g=n,c=5,n=s
इतः इतस् pos=i