Original

अपि ते मुनिशार्दूल मम माता यशस्विनी ।दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥ ४ ॥

Segmented

अपि ते मुनि-शार्दूल मम माता यशस्विनी दर्शिता राज-पुत्राय तपो दीर्घम् उपागता

Analysis

Word Lemma Parse
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मुनि मुनि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
दर्शिता दर्शय् pos=va,g=f,c=1,n=p,f=part
राज राजन् pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
तपो तपस् pos=n,g=n,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उपागता उपागम् pos=va,g=f,c=1,n=s,f=part