Original

स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ ।शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥ ३ ॥

Segmented

स तौ निषण्णौ सम्प्रेक्ष्य सुख-आसीनौ नृप-आत्मजौ शतानन्दो मुनि-श्रेष्ठम् विश्वामित्रम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
निषण्णौ निषद् pos=va,g=m,c=2,n=d,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
सुख सुख pos=a,comp=y
आसीनौ आस् pos=va,g=m,c=2,n=d,f=part
नृप नृप pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=2,n=d
शतानन्दो शतानन्द pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan