Original

सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः ।अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ॥ २६ ॥

Segmented

सततम् संकुलम् श्रीमत्-ब्रह्म-कल्पैः महात्मभिः अब्भक्षैः वायुभक्षैः च शीर्ण-पर्ण-अशनैः तथा

Analysis

Word Lemma Parse
सततम् सततम् pos=i
संकुलम् संकुल pos=a,g=m,c=2,n=s
श्रीमत् श्रीमत् pos=a,comp=y
ब्रह्म ब्रह्मन् pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
अब्भक्षैः अब्भक्ष pos=n,g=m,c=3,n=p
वायुभक्षैः वायुभक्ष pos=n,g=m,c=3,n=p
pos=i
शीर्ण शृ pos=va,comp=y,f=part
पर्ण पर्ण pos=n,comp=y
अशनैः अशन pos=n,g=m,c=3,n=p
तथा तथा pos=i