Original

देवदानवगन्धर्वैः किंनरैरुपशोभितम् ।प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम् ॥ २४ ॥

Segmented

देव-दानव-गन्धर्वैः किंनरैः उपशोभितम् प्रशान्त-हरिण-आकीर्णम् द्विज-संघ-निषेवितम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
किंनरैः किंनर pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part
प्रशान्त प्रशम् pos=va,comp=y,f=part
हरिण हरिण pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
द्विज द्विज pos=n,comp=y
संघ संघ pos=n,comp=y
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part