Original

नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् ।आश्रमान्क्रमशो राजा विचरन्नाजगामह ॥ २२ ॥

Segmented

नगराणि च राष्ट्राणि सरितः च तथा गिरीन् आश्रमान् क्रमशो राजा विचरन्न् आजगाम ह

Analysis

Word Lemma Parse
नगराणि नगर pos=n,g=n,c=2,n=p
pos=i
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
तथा तथा pos=i
गिरीन् गिरि pos=n,g=m,c=2,n=p
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
क्रमशो क्रमशस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विचरन्न् विचर् pos=va,g=m,c=1,n=s,f=part
आजगाम आगम् pos=v,p=3,n=s,l=lit
pos=i