Original

विश्वमित्रो महातेजाः पालयामास मेदिनीम् ।बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ २० ॥

Segmented

विश्व-मित्रः महा-तेजाः पालयामास मेदिनीम् बहु-वर्ष-सहस्राणि राजा राज्यम् अकारयत्

Analysis

Word Lemma Parse
विश्व विश्व pos=n,comp=y
मित्रः मित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पालयामास पालय् pos=v,p=3,n=s,l=lit
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan