Original

गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।रामसंदर्शनादेव परं विस्मयमागतः ॥ २ ॥

Segmented

गौतमस्य सुतो ज्येष्ठस् तपसा द्योतित-प्रभः राम-संदर्शनात् एव परम् विस्मयम् आगतः

Analysis

Word Lemma Parse
गौतमस्य गौतम pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ज्येष्ठस् ज्येष्ठ pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
द्योतित द्योतय् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
संदर्शनात् संदर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
परम् पर pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part