Original

राजाभूदेष धर्मात्मा दीर्घ कालमरिंदमः ।धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ १७ ॥

Segmented

राजा अभूत् एष धर्म-आत्मा दीर्घ-कालम् अरिंदमः धर्म-ज्ञः कृत-विद्यः च प्रजानाम् च हिते रतः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
विद्यः विद्या pos=n,g=m,c=1,n=s
pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
pos=i
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part