Original

श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः ।यथाबलं यथावृत्तं तन्मे निगदतः शृणु ॥ १६ ॥

Segmented

श्रूयताम् च अभिदास्यामि कौशिकस्य महात्मनः यथाबलम् यथावृत्तम् तन् मे निगदतः शृणु

Analysis

Word Lemma Parse
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
pos=i
अभिदास्यामि अभिदा pos=v,p=1,n=s,l=lrt
कौशिकस्य कौशिक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
यथाबलम् यथाबलम् pos=i
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot