Original

नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन ।गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ १५ ॥

Segmented

न अस्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश्चन गोप्ता कुशिक-पुत्रः ते येन तप्तम् महत् तपः

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
धन्यतरो धन्यतर pos=a,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
कुशिक कुशिक pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s