Original

अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः ।विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥ १४ ॥

Segmented

अचिन्त्य-कर्मा तपसा ब्रह्मर्षिः अमित-प्रभः विश्वामित्रो महा-तेजाः वेत्स्य् एनम् परमाम् गतिम्

Analysis

Word Lemma Parse
अचिन्त्य अचिन्त्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वेत्स्य् विद् pos=v,p=2,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s