Original

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १२ ॥

Segmented

तच् छ्रुत्वा वचनम् तस्य विश्वामित्रस्य धीमतः शतानन्दो महा-तेजाः रामम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
शतानन्दो शतानन्द pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan