Original

नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया ।संगता मुनिना पत्नी भार्गवेणेव रेणुका ॥ ११ ॥

Segmented

न अतिक्रान्तम् मुनि-श्रेष्ठ यत् कर्तव्यम् कृतम् मया संगता मुनिना पत्नी भार्गवेन इव रेणुका

Analysis

Word Lemma Parse
pos=i
अतिक्रान्तम् अतिक्रम् pos=va,g=n,c=1,n=s,f=part
मुनि मुनि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
संगता संगम् pos=va,g=f,c=1,n=s,f=part
मुनिना मुनि pos=n,g=m,c=3,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
भार्गवेन भार्गव pos=n,g=m,c=3,n=s
इव इव pos=i
रेणुका रेणुका pos=n,g=f,c=1,n=s